roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Friday, October 28, 2011

पम्पानदी - संस्कृतह्रस्वचित्रम्

निर्माणम्

डि. . एम्. यु. पि. एस्. काञ्ञिरप्पळ्ळी

आमुखम्, अन्तर्जालोपारोपणञ्च

डो. विजय् कुमार् एम्.

केरलेषु स्यन्दमाना पुण्यपुरातनी नदी भवति पम्पा । इटुक्कि जिल्लायां वर्तमानात् पीरुमेट् इति स्थानात् उद्भूतानि त्रीणि जलस्रोतांसि मिलित्वा नदीयं संभवति । अनेकैः पोषकनदीभिः युक्ता इयं प्रतीच्यां दिशं प्रति प्रसृता सति बहुभिः शाखाभिः पृथक्कृता भवति । तासु प्रधाना शाखा कुट्टनाट् प्रदेशात् उत्तरस्यां दिशं प्रति प्रस्थिता सति वेम्पनाट्ट् इति प्रसिद्धे अम्बुचत्वरे (तटाके) लीयते। पम्पायाः बहुभिः शाखाभिः युक्ता भवति 'केरलस्य नेल्लरा' इति प्रसिद्धः कुट्टनाट् देशः । शबरिगिरेः अधित्यकां परिवृत्य स्यन्दमानायाः अस्याः तीरे बहूनि शास्ताक्षेत्राणि सन्ति । नदीयं पापनाशिनी इत्यपि प्रथिता भवति । हैन्दवधर्मानुसारिणां पुण्यनदी भवति इयम् । सीतामन्विष्य प्रस्थितयोः रामलक्ष्मणयोः आतिथ्यं कृतवत्याः शबर्याः आश्रमः अस्याः तीरे आसीदिति प्रसिद्धिः । प्रतिवर्षं शबरिगिरीशं वन्दितुं प्रस्थिताः अनेककोटिभक्ताः अस्यां नद्यां स्नात्वा एव दर्शनं कुर्वन्ति ।

कोट्टयम् जिल्लायां काञ्ञिरप्पळ्ळि देशे वर्तमान मुट्टप्पळ्ळि डि. . एम्. यु. पि. एस् छात्रैः अध्यापकैः च पम्पानदीमधिकृत्य निर्मितं ह्रस्वचित्रं अत्र आस्वादकानां संस्कृतपिपठिषूणां च पुरतः दीयते । पम्पायाः सौन्दर्यं, तस्याः निर्मलता, तस्याः तटे वर्तमानानि देवालयानि, मतसम्मेलनानि, भूप्रकृतयः इत्यादीनां सर्वेषामास्वादनाय अनुवाचकान् सादरं आमन्त्रयामि । अस्य ह्रस्वचित्रस्य निर्माणार्थं प्रयत्नं कृतवद्भ्यः डि. . एम्. यु. पि. एस् अध्यापकेभ्यः छात्रेभ्यश्च संस्कृतलोकस्य सादरधन्यवादाः ।

प्रथमो भागः

द्वितीयो भागः

तृतीयो भागः

चतुर्थो भागः

पञ्चमो भागः


षष्ठो भागः



सप्तमो भागः



अष्टमो भागः



नवमो भागः