roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Monday, October 24, 2011

संस्थाः ध्येयवाक्यानि च

डो. विजय् कुमार् एम्
भारतीयवायुसेनायाः ध्येयवाक्यं भवति नभः स्पृशं दीप्तम् इति भगवद्गीतायां एकादशेध्याये चतुर्विंशतितमाच्छ्लोकाद् उद्धृतमिदं वाक्यम् द्युः स्पर्शं प्रज्वलितम् इत्यर्थः





बृहदारण्यकोपनिषदि वर्तमानः मन्त्रः भवति असतो मा सद्गमय (. . २८) इति । सि. बि. एस्. सि. संस्थायाः ध्येयवाक्यं भवति अयं मन्त्रः।




तैत्तिरीयोपनिषदि
वर्तमानः मन्त्रः भवति शं नो वरुण
(, , ) इति वरुणः अस्मभ्यं मङ्गलं प्रददातु इत्यर्थः


भारतीयजीवन्बीमानिगमस्य ध्येयवाक्यं भवति योगक्षेमं वहाम्यहम् इत्येतत् । भगवद्गीतायां नवमेध्याये द्वाविंशतितमे श्लोके वर्तते योगक्षेमं वहाम्यहं इति वचनम् । भगवद्भक्तानां योगक्षेमं भगवानेव करोति इति श्लोकस्यार्थः ।






सत्यमेव जयते इति मन्त्रः मुण्डकोपनिषदि तृतीयाध्यये प्रथमखण्डे वर्तते (. . )।सत्यस्य महिमा एव अनेन प्रस्तूयते ।