भारतीयवायुसेनायाः ध्येयवाक्यं भवति नभः स्पृशं दीप्तम् इति । भगवद्गीतायां एकादशेध्याये चतुर्विंशतितमाच्छ्लोकाद् उद्धृतमिदं वाक्यम् । द्युः स्पर्शं प्रज्वलितम् इत्यर्थः ।

बृहदारण्यकोपनिषदि वर्तमानः मन्त्रः भवति असतो मा सद्गमय (१. ३. २८) इति । सि. बि. एस्. सि. संस्थायाः ध्येयवाक्यं भवति अयं मन्त्रः।

तैत्तिरीयोपनिषदि वर्तमानः मन्त्रः भवति शं नो वरुण (१, १, १) इति । वरुणः अस्मभ्यं मङ्गलं प्रददातु इत्यर्थः


सत्यमेव जयते इति मन्त्रः मुण्डकोपनिषदि तृतीयाध्यये प्रथमखण्डे वर्तते (३. १. ६)।सत्यस्य महिमा एव अनेन प्रस्तूयते ।