roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ४. - पाठकम्

डो. विजय् कुमार् एम्.

चाक्यार्कूत्त् नामकस्य कलारूस्य संवादरूपोयं (അനുകരണം) पाठकं नाम आराधनालयकालारूपम् । अस्य प्रयोक्तारः नम्प्यार् समुदायस्थाः । किन्तु इदानीं कलामेनां सर्वे अवतारयन्ति । पाठके, चाक्यार्कूत्त् कलारूपे विद्यमानं परिहासवचनं , तर्जनवचनं (മറ്റൊരാളുടെ നേര്‍ക്ക് വിരല്‍ ചൂണ്ടി പറയല്‍) च न विद्यते । अस्मिन् कलारूपे नटस्य वेषः अतीव सरलं भवति । ललाटमङ्कयित्वा (കുറിതൊട്ട്) , शिरसि पाटलसुवेष्टं धृत्वा (ചുവന്ന മുടി ധരിച്ച്), कण्ठे मालां धृत्वा, कटिप्रदेशे पाटलाम्बरं च धृत्वा (അരയില്‍ ചുവന്ന പട്ട് ധരിച്ച്) नटः वेद्यां प्रविशति । मानवानां स्वभावसंस्करणमेव कलारूपस्यास्य उद्देश्यः ।