roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि १०. - मार्गंकली

केरलेषु सुरियानिविभागस्थानां क्रैस्तवानां मध्ये प्रचुरप्रचारमाप्तं नृत्तरूपं भवति मार्गं कली । क्रिस्तोः मार्गस्य (क्रिस्तुधर्मस्य) प्राचारणाय भारतमागतस्य तोमाश्लाहामहाभागस्य भारतप्रवेशः प्रवर्तनानि चात्र प्रस्तूयन्ते । प्रज्वलितं दीपं परितः मण्डलाकारेण स्थित्वा द्वादशस्त्रियः पुरुषाः वा गानपुरस्सरं नृत्यन्ति । स्त्रीपुरुषाः तस्मिन्नवसरे क्रैस्तवानां परम्परागतवेषं धरन्ति च ।