roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Monday, October 29, 2012

'वैज्ञानिकयुगे संस्कृतम्' विचारसत्रम्





तृश्शिवपेरूर् - केरलसंस्कृत अक्कादमी तथा केरल संस्कृताध्यापक फेडरेषन् 
 द्वारा 'वैज्ञानिकयुगे संस्कृतम्' इत्यस्मिन् विषये आयोजितम् 
एकदिनविचारसत्रम् तृश्शूर् विवेकोदयं बालकोच्चविद्यालयसभाङ्गणे 
समचलत्। ईश्वरप्रार्थनया सह प्रारब्धे कार्यक्रमे डो. एम्. वि. नटेशन् वर्यः 
स्वागतभाषणं, डो. पि.सि. मुरलीमाधवन् वर्यः आमुखभाषणं
 चाकुरुताम्। कार्यक्रमस्योद्घाटकत्वेन विराजितः डो. एन्.पि.उण्णि
 महोदयाः। अवसरेsस्मिन् आध्यक्षमावहत् डो. के.टि. माधवन् वर्यः च।
     सत्रेsस्मिन् विशालं विपुलं च विषयं प्रतिपादितवान् 

डो. एन्.के सुन्दरेश्वरन् वर्यः, यः कालिक्कट् सर्वकलाशालायां 
संस्कृतविभागाध्यक्षः वर्तते। संवृत्ते प्रबन्धे महती चर्चा च 
संस्कृताध्यापकैः छात्रैश्च अकारि। बहवः संस्कृताध्यापकाः संस्कृतप्रेमिणः
 च सत्रेsस्मिन् भागं स्वीकृतवन्तः। संस्कृतस्य सांप्रतिकस्थितिं विज्ञाय 
तस्य प्रगतये आधुनिकैः किं कर्तुं शक्यते तथा संस्कृतस्य नूतनसाध्यताः
 काः इत्यादिषु विषयेषु चर्चाः संवृत्ताः।
     केरल संस्कृत अक्कादमी सर्वकारस्य अधीने प्रवर्तमाना समितिः 

भवेदिति अक्कादम्याः इदानीन्तन कार्यदर्शी डो. पि.सि.
 मुरलीमाधवन् महोदयः स्वमतं प्राकटयत्।
     आयुर्वेदस्य कायबालोर्ध्वाङ्गादीनि अष्टाङ्गान्यधिकृत्य तथा गणितशास्त्रे

 संस्कृतस्य विशिष्य भारतस्य योगदानविषये च डो. सुन्दरेशन् वर्येण स्वप्रभाषणे 
विशिष्टा श्रद्धा प्रवृत्ता। संगमग्राममाधवकृतगणितप्रक्रियायां 'पै'
 इत्यस्य मूल्यप्रतिपादकश्लोकमुद्धृत्य गणितशास्त्रस्य संबन्धः अनेन प्रतिपादितः।
     श्री अशोकन् पुरनाट्टुकरा महोदयस्य कृतज्ञताभाषणेन सह 

कार्यक्रमस्य समापनमभवत्।

Friday, October 26, 2012

Monday, October 22, 2012

प्रोफ. आर्. वासुदेवन् पोट्टिमहोदयाय डि.लिट्ट् बिरुदम् ।

जयतु जयतु संस्कृतवाणी
वन्दे गुरु परम्पराम्


- श्री शङ्कराचार्यसंस्कृतसर्वकलाशाला
 प्रमुखसंस्कृतपण्डितवरेण्याय
 प्रोफ. आर्. वासुदेवन् पोट्टिमहोदयाय
 तस्य संस्कृतभाषायै समर्पितं सम्पूर्णं
 धैषणिकजीवनं पुरस्कृत्य पुरस्कृत्य डि.लिट्
 बिरुदं प्रदास्यति।  


     दक्षिणकर्णाटके एकोनत्रिंशत्यधिक-एकोनविशतितमे 
क्रिस्त्वब्दे (1929) वि.रामन् पोट्टि महोदयस्य पुत्रत्वेन 
प्रोप. आर् वासुदेवन् पोट्टि जनिमलभत। सः महाभागः 
तिरुवनन्तपुरं संस्कृतपाठशालायामेवं तिरुवनन्तपुरं
संस्कृतकलाशालायाञ्च अध्ययनमकरोत्।
 सप्तचत्वारिंशत्यधिकैकोनविंशतिशततमे क्रिस्त्वब्दे(1947)
 व्याकरणशास्त्रे महोपाध्यायाख्यं बिरुदं स्वीकृत्य तदनन्तरं 
संस्कृत-मलयाल-हिन्दी भाषासु एम्.ए बिरुदं स्वायत्तीकृतवान्।

    पण्डितश्रेष्ठः के यज्ञनारायणशास्त्री, के शिवसुब्रह्मण्यशास्त्री,
 प्रोफ. हरिहरशास्त्री, प्रोफ. बालरामपणिक्कर् इत्यादयः बहवः
 विद्वद्वराः तस्य गुरव आसन्।
     विद्याभ्यासानन्तरं नेटुमङ्ङाट् सर्वकार-उच्चतर-विद्यालये
 अध्यापकत्वेन स्वस्य औद्यागिकजीवितम् आरब्धवान्। ततः 
सर्वकार-संस्कृतकलाशालायां तिरुवनन्तपुरे एवं तृप्पूणित्तुरायाञ्च 
प्रवक्तृत्वेन च कार्यमकरोत्। अधुना औद्योगिकजीवितात् विरम्य
 संस्कृतकार्ये निरतः सन् तिरुवनन्तपरे वसति।
     अयं जनः राष्ट्रीय-साहित्य-अक्कादम्यां संस्कृतस्य प्रतिनिधिरासीत्।
विद्यालयस्तरीय-संस्कृत-पाठपुस्तकसमित्यामध्यक्षः,कैरल्यां
सर्वविज्ञानकोशस्य निर्माणावसरे उपसम्पादकश्चासीत्।
 श्रीशङ्कराचार्य-संस्कृतसर्वकलाशालायां कालट्यां डीन्,  
होनररि प्रोफसर् चासीत्।
      अस्य बहवः ग्रन्थाः निबन्धाञ्च प्रसिद्धीकृताः। 
सिद्धान्तकौमुद्याः कारकप्रकरणस्य कैरलीव्याख्या 
केरलसाहित्य-अक्कादमि पुरस्कारेण पुरस्कृता।
बालहितैषिणी नामिका लघुसिद्धान्तकौमुद्याः कैरलीव्याख्या
शास्त्रवादावली चेति ग्रन्थद्वयं प्रचुरप्रचारमाप।
     भारतस्य राष्ट्रपतिना बहुमतेन तेन अधोक्षजपुरस्कारः,
अमृतकीर्तिपुरस्कारः, वाचस्पतिपुरस्कारः
.के. मुन्षीपुरस्कारः इत्यादयः अनेके 
पुरस्काराः अनेन प्राप्ताः। व्याकरणपाण्डित्यमालक्ष्य
 श्रृङ्गेरि-शारदापीठस्य सुवर्णकङ्कणप्रदानेन सः सम्मानितः।
 तिरुप्पति-राष्ट्रीय-संस्कृतविद्यापीठेन महामहोपाध्याख्येन
 बहुमतिबिरुदेन, चेन्नै-संस्कृतमहाविद्यालयेन दर्शनकलानिधिरिति
 उपाधिना च समलङ्कृतो वर्तते।

Sunday, October 14, 2012

ആലോചനായോഗം

 
KSTFന്റെ നേതൃത്വത്തില്‍ എറണാകുളം അധ്യാപകഭവനില്‍ ശനിയാഴ്ച രാവിലെ 10.30മണിക്ക് സംസ്ഥാനതലത്തില്‍ സംസ്കൃതാധ്യാപകരുടെ ആലോചനായോഗം നടന്നു. ഒന്നാം ക്ലാസ്സുമുതല്‍ സംസ്കൃതപഠനത്തിന് അനുമതി നല്‍കിക്കൊണ്ടുള്ള കേരള സര്‍ക്കാര്‍ ഉത്തരവായിരുന്നു മുഖ്യ വിഷയം. വിവിധദൃ​ശ്യങ്ങളിലേക്ക്...




Thursday, October 11, 2012


अस्माकं सन्तोषाय, संस्कृतस्य प्रवृद्धये, नवयुगस्य अभिवृद्धये.......
केरळसर्वकारस्य उपहारः|