roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ८. - मोहिनियाट्टम्

केरलेषु पुरातनकालादारभ्य मोहिनियाट्टनामकस्य नृत्तविशेषस्य प्राचुर्यं दृश्यते पूर्वकाले देवालयेषु प्रचालितं दासियाट्टमपिमोहिनियाट्टस्य प्रकारभेद इति श्रूयते अस्मिन् नर्तकी पदानामर्थान् भावस्फुरणैः हस्तमुद्राभिः विशदीकृत्य अभिनयपूर्वंनृत्यति इदानीन्तनकालेपि मोहिनियाट्टस्य प्राचुर्यं दृश्यते समीपकालं यावत् मोहिन्याट्टे केवलं श्रृङ्गारस्य भक्तिरसस्य प्रामुख्यमासीत् किन्त्वधुना नवरसानामपि प्रामुख्यं वर्तते

वञ्चिराजवंशे १८१३ तमे वर्षे जातः गर्भश्रीमानिति प्रसिद्धिमाप्तः स्वातिमहाराजः अस्याः कलायाः प्रचारणविषये तत्परःआसीत् तेन विरचितानि पदानि मोहिनियाट्टवेदिकासु मुखरिताः वर्तन्ते महाकविः वल्लत्तोळ्, कलामण्डलंकल्याणिक्कुट्टियम्मा अस्य कलारूपस्य आधुनिकपरिष्कर्तारौ भवतः