roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ११. - कलरिप्पयट्ट्

आयोधनप्रधानं कलारूपं भवति कलरिप्पयट्ट् अस्य अनुष्ठानेन मानसिकं शारीरिकं आरोग्यं वर्धयितुं शक्यते खळूरि इति संस्कृतपदस्य तद्भवं भवति कलरि इति कलरिप्पयट्ट् एकं प्राचीनं तथा प्रसिद्धं आयोधनकलारूपं भवति अस्यां पद्धत्याम् ईषद्विशेषेण विविधाः विभागाः दृश्यन्ते कालीस्तवरूपेषु कालिप्पाट्ट् गानेषु कलरिकलारूपाण्यधिकृत्य सूचनाः उपलभ्यन्ते कलरिप्पयट्ट् केवलं आयोधनप्रधानम् अपि तु कलाप्रधानं अस्याः कलायाः प्रभावः कोल्कलि, पूरक्कलि इत्येवमादिषु कलारूपेषु अपि द्रष्टुं शक्यते अस्याः कलायाः प्राधान्यं सर्वैरङ्गीक्रियते