roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Wednesday, October 5, 2011

महच्चरितमाला ५. - महर्षिः पाणिनिः


डो. विजय् कुमार् एम्

महर्षिः पाणिनिः

येनाक्षरसमाम्नायमधिगम्य मुनीश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।।

विपुलस्य संस्कृतवाङ्मयस्य महदाधारभूतं यदस्ति समग्रमेकं व्याकरणं तस्य प्रणेता भगवान् पाणिनिरिति सुविदितमेव विदुषाम् । षण्णामपि वेदाङ्गानां मध्ये मुख्यतया प्रस्तूयमानं, अत एव वेदानां वदनम्, वाग्देवीसदनं च भवति इदं व्याकरणम् । अत एव तदनधीतवद्भिः काणादे, वेदान्ते, भाषाशास्त्रे, शास्त्रान्तरे वा प्रवेशो दुरधिगमः । पाणिनिप्रोक्तं व्याकरणं सर्वशास्त्रेपकारकमित्यतः सर्वैरङ्गीकृतम् च।

शाकटायनापिशालीप्रभृतयः पूर्वसूरयः वैदिकस्य लौकिकस्य च संस्कृतस्य व्याकरणं कृतवन्तः, प्रातःस्मरणीयाश्च भवन्ति । तथापि पाणिनिरिति नामैव वैयाकरणानाम् इतरेषां च रसनाग्रे सदा नृत्यति । कुतः इति चेत् मुनिरयं वितत्य स्थितं व्याकरणं तत्पिपठिषूणाम् उपकाराय यथाविभागं संजिघृक्ष । सूत्रैः शास्त्रमिदं लघुतरं चकार । इमानि सूत्राणि घटनावैचित्र्येण पठतां श्रृण्वतामपि बुद्धौ विनाविलम्बं प्रतिष्ठां लभन्ते । वृक्षस्य बीजः इव सूत्रेषु शास्त्रतत्त्वानां गुम्फनं मनीषिणां मोदाय भवन्ति ।

तथा चोक्तम् -

अल्पाक्षरमसन्दिग्धं सारवत् विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।।

अविकलं शब्दशास्त्रं चिकीर्षुः पाणिनिः प्रथमं महेश्वरमुपासाञ्चक्रे । प्रीतश्च नटराजः नृत्तावसाने स्वीयां ठक्कां नवपञ्चवारं ननाद । डमरुनिःसृता माहेश्वरसूत्राख्या नादपरम्परा मुनेर्मनीषामुदमीलयत् । एतानि माहेश्वरसूत्राणि आधारीकृत्य पाणिनिः सूत्रपाठं निर्ममे इति किल वैयाकरणानां विश्वासः । अचिरादेव अस्य शास्त्रस्य विद्वज्जनसम्मतिः समजनि ।

गान्धारेषु सिन्धुकुमानद्योः सङ्गमसमीपस्थिते शालातुरग्रामे लब्धजन्मायं महात्मा पणिगोत्रजः । क्रिस्तोः पूर्वं पञ्चमे शतके अयं वैयाकरणाग्रणीः जीवितमधारयदिति पण्डिताः मन्यन्ते । जाम्बवतीजयम् इत्येकं काव्यं पाणिनिप्रणीतं गणयन्ति गवेषकाः ।