roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ७. - पूरक्कलि

उत्तरकेरले प्रचुरप्रचारमाप्तं कलारूपं भवति पूरक्कलिः । तस्मिन् इष्टदेवतावन्दनं, दीपवन्दनं, च प्रचलन्ति । विविधजातिस्थानां, जनानां पूरक्कलिमध्ये स्थानमस्ति । रम्भादिभिः देवकन्यकाभिः देवलोके, अहल्यादिपञ्चकन्याभिः भूमौ, भूदेव्यादिभिः षड्भिः नारीभिः पाताललोके च कृतायाः वसन्तपूजायाः मधुरमङ्गलस्मरणमेव पूरक्कली इत्यस्य प्रामाण्यमिति केचिद्वदन्ति । पुरुषाणामायोधनकलापाटवं प्रदर्शयितुमपि अत्र अवसरः अस्ति ।

मानसोल्लासद्वारा बुद्धिविकासं जनयति पूरक्कलिः । सरागालापनैः सतालनर्तनैश्च इयं कला प्रेक्षकान् नितरां रञ्जयति । पूरक्कलिः अनुष्ठानपरा नृत्यप्रधाना च भवति ।कलारूपोयं उत्तरकेरलेषु 'काव्' इति भगतीमन्दिरेषु प्रदर्श्यते ।इदानीं युवजनोत्सववद्यामपि अविभायज्यघटकत्वेन इदं कलारूपं अवतार्यते ।