roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, October 13, 2011

केरलीयकलारूपाणि ९. - कैकोट्टिक्कली

केरलस्त्रीणां मध्ये प्रचलितं प्राचीनं नृत्तरूपं भवति कैकोट्टिक्कली । अङ्कणे स्त्रियः भद्रदीपं परितः मण्डलाकारेण स्थित्वा पुराणकथापात्राण्यधिकृत्य रचितानि गानानि आलपन्त्यः सहस्तताडनं नृत्यन्ति। प्रथमं गणपतेः सरस्वत्याश्च स्तोत्राणि आलपन्ति। ततः अन्यानि गानानि च । कुम्मि अपि प्रस्तावमर्हति । इरयिम्मन् तम्पि महाशयेन रचितं 'वीर वीराट कुमार विभो' इति पदं अस्मिन् कलारूपे उपयुज्यमानं सुप्रसिद्धं भवति ।