roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Saturday, January 7, 2012

Sanskrit stories for children

बालकथामञ्जरी

उपायः कार्यसाधकः


कस्मिंश्चित् न्यग्रोधपादपे वायसदम्पती अवसताम् । तस्यैव वृक्षस्य कोटरे कश्चन कृष्णसर्पः अपि आसीत् । सः काक्याः अण्डानि अभक्षयत् ।

तौ वायसगम्पती नितरामदूयेताम् । तौ प्रियमित्रं शृगालमुपगम्य सर्पवधार्थम् उपायमपृच्छताम् । शृगालः अवदत् - '' युवां विषादं मा कुरु । युवां नगरं गच्छेताम् । तत्र कस्यापि धनिकस्य नृपतेः राज्ञ्याः वा बहुमूल्यं किमपि वस्तु गृहीत्वा सर्पकोटरे प्रक्षिपताम् । नूनं सर्पस्य नाशः भविष्यति ।'' इति ।


तदाकर्ण्य काकः काकी च प्रतिष्ठेताम् । काकी नगरे कस्याश्चन वाप्याः समीपे किमपि कनकसूत्रमपश्यत् । तत्र वाप्यां राज्ञी स्नानं कुर्वती आसीत् । काकी सद्य एव कनकसूत्रमादाय स्वनीडं प्रीतिष्ठत ।तद्दृष्वा राजकिङ्कराः दण्डं गृहीत्वा तामन्वगच्छन् । काकी तु कनकसूत्रं सर्पकोटरे निक्षिप्य दूरमगच्छत् । किङ्कराः वृक्षमासाद्य कोटरमपश्यन् । तदा कृष्णसर्पः फणं प्रसार्य बहिरागच्छत्।






ते किङ्कराः सर्पं दण्डेन प्राहरन् । सर्पः दण्डस्य प्रहारेण मृतः अभवत् । किङ्कराः च कनकसूत्रमादाय न्यवर्तन्त ।


बालाः पश्यत, यत् परक्रमेण अशक्यं तत् उपायेन शक्यमभवत् ।