roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Sunday, September 18, 2011

मेत्तन् मणिः

तिरुवनन्तपुरे (अनन्तपुरी) श्रीपद्मनाभस्वामि देवालयस्य समीपे अट्टगृहे वर्तते मेत्तन् मणि नामिका भित्तिघटिका । 'कुलत्तूरान् ' नामकः शिल्पी एव अस्याः निर्माता इति श्रूयते महाशिल्पी 'सूत्रं आशारी' इत्यपि श्रूयते अस्याः निर्माणकौशलं अतिविश्ष्टमेव घटिकायां दारुनिर्मितं मनुजमुखं तथा मेषद्वयं वर्तते एकैकहोरानन्तरं मेषद्वयं मनुजकपोले शीर्षेण कुट्टयति तदा मनुजमुखात् घण्टानादः बहिर्गच्छति मेत्तन् मणिं द्रष्टुं बहवः सञ्चारिणः आगच्छन्ति पश्यतु.....