roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Sunday, September 18, 2011

गजेन्द्रमोक्षः

केरले विद्यमानेषु भित्तिचित्रेषु अतिमहत् भवति कृष्मपुरं राजभवने विराजमानः गजेन्द्रमोक्षः। एष्याभूखण्डे उपलभ्यमानेषु भित्तिचित्रेषु इदम् अतिबृहत् भवति। वञ्चिराजवंशे जातः मार्ताण्डवर्मा इदं भवनं निर्मापितवानिति श्रूयते। अस्मिन् चित्रे महाभागवतपुराणे प्रतिपादिता गजेन्द्रमोक्षकथा विविधैः वर्णैः उल्लिखिता। अपूर्वसौन्दर्ययुक्तां कलासृष्टिमिमां पश्यतु --