roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, August 8, 2013

Message of Dr.Gangadharan Nair



कश्मीराः इति पुरातनकाले प्रसिद्धः भारतस्य प्रदेशः बहूनां संस्कृतग्रन्थकाराणां वासस्थाम् आसीत् । सः प्रदेशः पुरा शारदाक्षेत्रम् इति ख्यातः आसीत्। जम्मू इति तस्य सम्भागः । पुरा एषियाभूखण्डस्य नाम जम्बूद्वीपः इति आसीत् । जम्बू इत्यस्य जम्मू इति रूपम् इदानीं तस्य सम्भागस्य एव। अधुना क्श्मीरराज्ये सर्वत्र संस्कृतस्य अवस्था शोचनीया । संस्कृतभारत्या जम्मूसम्भागे सम्भाषणसंस्कृतस्य प्रचाराय कृतम् अभियानम् अधिकृत्य samskritabharati.in इति जालपुटे J-abhiyanam इत्यत्र क्लिक्कृत्वा पठन्तु सुहृदः । उत्साहवर्धिका वार्ता ॥