ज्ञान - विज्ञान मण्डलेषु संस्कृतभाषायाः योगदानं कियन्मात्रमिति सर्वान् बोधयितुमुद्दिश्य संस्कृत अध्यापकानां संरम्भः।
Thursday, August 15, 2013
Thursday, August 8, 2013
Message of Dr.Gangadharan Nair

कश्मीराः
इति पुरातनकाले प्रसिद्धः भारतस्य प्रदेशः बहूनां संस्कृतग्रन्थकाराणां
वासस्थाम् आसीत् । सः प्रदेशः पुरा शारदाक्षेत्रम् इति ख्यातः आसीत्।
जम्मू इति तस्य सम्भागः । पुरा एषियाभूखण्डस्य नाम जम्बूद्वीपः इति आसीत् ।
जम्बू इत्यस्य जम्मू इति रूपम् इदानीं तस्य सम्भागस्य एव। अधुना
क्श्मीरराज्ये सर्वत्र संस्कृतस्य अवस्था शोचनीया । संस्कृतभारत्या
जम्मूसम्भागे सम्भाषणसंस्कृतस्य प्रचाराय कृतम् अभियानम् अधिकृत्य
samskritabharati.in इति जालपुटे J-abhiyanam इत्यत्र क्लिक्कृत्वा पठन्तु
सुहृदः । उत्साहवर्धिका वार्ता ॥
Subscribe to:
Posts (Atom)