roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Thursday, July 19, 2012

महच्चरितमाला - ११


दयानन्दसरस्वती
सनातने वैदिकधर्मे कालव्यत्ययादुपचिताः केचिदनाचाराः अन्धविश्वासाश्च । एते तु पावनस्य वैदिकधर्मस्य प्रामुख्यापनयनाय प्रत्यक्षहेतवः अवर्तन्त । ईदृश्यां अवस्थायां प्रायेण जनाः अपथसञ्चारिणो धर्मभ्रष्टाश्च भवेयुः । एतां धर्मच्युतिं प्रतिरोद्धुं दयानन्दसरस्वत्या आर्यसमाजः स्थापितः ।

अयं महात्मा चतुर्विंशत्युत्तराष्टशताधिकसहस्रतमे क्रिस्ताब्दे (१८२४) गुर्जरदेशे जनिमलभत । अस्य पिता अम्बाशङ्करो नाम धनिकः । पित्रा मूलशङ्कर इत्याहूतस्य तस्य दीक्षानाम दयानन्दसरस्वतीति । कुशाग्रधिषणोसौ दयानन्दः बाल्य एव वेदानध्यैत, विशिष्य यजुषि परं वैदुष्यमविन्दत । अयं शैशवादारभ्य निरीक्षणे विमर्शे च निपुण आसीत् । बाल्य एव अयं भारते प्रसृतां वर्णव्यवस्थां तन्मूलामुच्चनीचभावानां विग्रहाराधनाम् अस्पृश्यतां च दूरीकर्तुमुपायान् चिन्तयन्नासीत् ।

जातुचिदसौ पित्रा सार्धं भगवतो नीलकण्ठस्य आराधनाय रात्रौ कमपि शिवालयमगमत् । तत्र बहवः शिवभक्ताश्चागमन् । प्रहरेषु गतेषु भूयांसोपि भक्ताः निद्रया देव्या परिष्वक्ताः वेद्यामशेरत । किन्तु तत्रैकाकी जाग्रन्मूलशङ्करः शिवनामानि जपन्नवर्तत । अभूच्च श्रीनिलयेभूतपूर्वः कश्चन चलनविशेषः । सकुतुकदृष्टिना बालेन सोयं चलनहेतुः कश्चिन्मूषिकः इति अवगतम् । ततश्चासौ मूषिकः शिवबिम्बमध्यास्त । दृष्ट्वा चेदं अयं निद्राणं स्वपितरं प्राबोधयत्। प्रचलायितः सोपि बाले सुते मूलशङ्करे मतिं न चकार, यथापूर्वं सुष्वाव च । यदृच्छया दृष्टिपथमागतया अनया घटनया, बालो मनसि निश्चिकाय यच्छिवाधिष्ठिता शक्तिः शिवविग्रहे न प्रवर्तत इति । सैव घटना एनं विग्रहाराधनां प्रतिषेद्धुं प्रेरयामास ।

दिनेषु गतेषु कदाचिदस्य सोदरी विषूचिकया मृतिमायात् । मातुलोपि कालेनैतेन दिवं गतः । प्रचलितेन आचारेण मृत्युकालेषु बन्धुभिः कृतं रोदनमपि मूलशङ्करं क्षुब्धहृदयमकरोत् ।

अनन्तरं जनसमाजे रूढमूलान् दुराचारान् उन्मूलयितुं धर्मतत्त्वानि परिष्कर्तुं च कृतनिश्चयोसौ एकविंशे वयसि स्वगृहान् परित्यज्य वव्राज । देशाद् देशमटन् अन्ते स हिमवतः सानुप्रदेशमवाप । तत्र तत्र अभिमुखमापतितान् जनचूषकान् पुरोहितान् अभ्ययुङ्क्त च सत्यम् । तेन सन्दृष्टाः सर्वेपि अभियुक्तं सत्यं प्रदर्शयितुं भृशमसमर्था बभूवुः ।

ततः स नर्मदाकूले योगिनः पूर्णाननन्दसरस्वत्याः शिष्यतां प्रपेदे । चतुर्विंशे वयसि दयानन्दसरस्वतीति दीक्षाभिधानं च स्वीचकार । ततस्तिस्रःसमाः मथुरायां विरजानन्दस्य यमिनः शिष्यत्वं चाविन्दतेति कथ्यते ।

अथ दयानन्दसरस्वती स्वकीयान् सिद्धान्तान् संगृह्य सत्यार्थप्रकाशमिति ग्रन्थं निरमात् । केचिद् एतं ग्रन्थं निरोद्धुं सर्वकारमभ्यर्थितवन्तः । एतस्मिन्नवसरे स्वसिद्धान्तानां प्रचारणाय आर्यसमाजमपि स्थापयामास । जातिभेदं, शैववैष्णवादि भेदञ्च पुरस्कृत्य प्रचलिता उच्चनीचभावना, सनातनधर्मावलम्बिनामनैक्यं, नूतनानामाशयानामङ्गीकारे वैमुख्यम् , इत्यादिभिः जर्जरितप्राये हिन्दुसमाजे नवतामूर्जस्वलतां च प्रसारयितुकामो योगवर्योयं जीवितात् पलायनमकृत्वा कर्मनिष्ठयैव कालं निनाय। सतीप्रथा, पशुबलिः, शैशवविहाहः देवताप्रीत्यर्थं शिशूनां गङ्गायां निक्षेपः, स्त्रीणां देवदासीत्वेन समर्पणम्, आभरणविभूषितानां स्त्रीणां पुरोहितेभ्यो दानम् इत्यादयो दुराचाराः देशेस्मिन् तत्र तत्र प्रचलिता अवर्तन्त । तेषाम् उन्मूलनायाहर्निशं यतमानोयं याथास्थितिकानां शत्रुतामार्जयामास । वाग्वादैः प्रतिवादिनो जेतुं धार्मिकान् सामूहिकांश्च स्वसिद्धान्तान् प्रचारयितुं च सः प्रतिदिग्देशं पर्यटति स्म । एवं पदचारेण चरन्नयं योगी राज्ञां देशाधिपानामातिथ्येन तत्र तत्र वसन् आत्मना स्थापितस्य आर्यसमाजस्य बलं पोषयामास ।
अयं योगिवर्यः त्र्यशीत्यधिकाष्टादशशततमे क्रिस्त्वब्दे (१८८३) अक्तूबर् मासस्य त्रिंशे दिने निजां प्रकृतिमापेदे ।

Wednesday, July 18, 2012

20th friday 2 pm meeting at GGHS ekm connection with skt day celebration By DPI

20-07-2012, 2 -മണിക്ക് എറണാകുളം GGHS ല്‍ വച്ച് സംസ്ഥാനതല സംസ്കൃത ദിനാചരണത്തെ കുറിച്ച് ആലോചിക്കുന്നതിനായി ബഹുമാനപ്പെട്ട DPI ഒരു യോഗം വിളിച്ചിരിക്കുന്നു. എല്ലാ സംസ്കൃതാധ്യാപകരും പങ്കെടുക്കേണ്ടതാണെന്ന് DPI അറിയിക്കുന്നു.