roll


* സംസ്കൃത പഠനം ഇനി ഒന്നാം ക്ലാസ് മുതല്‍ *संस्कृत प्रशिक्षणम्-21 മുതല്‍ *

.

Tuesday, January 24, 2012

അഴിമതി: പരാതി നല്‍കാം മുഖ്യമന്ത്രിയുടെ വെബ്‌സൈറ്റില്‍


Sunday, January 22, 2012

Sanskrit stories for children

बालकथामञ्जरी

मेषपालबालकः

कस्मिंश्चित् ग्रामे कश्चित् मेषपालः आसीत् । सः प्रतिदिनं मेषाणां यूथं चारणाय वनमनयत् । कदाचित् सः स्वस्य पुत्रं मेषाणां चारणाय प्रैषयत् । चपलः सः बालः वनं गत्वा विनोदाय ''व्याघ्रः आगच्छति, व्याघ्रः आगच्छति'' इति उच्चैः आक्रोशत् । बालस्य शब्दमाकर्ण्य प्रातिवेशिकाः जनाः आयुधानि गृहीत्वा बालस्य समीपमधावन् । तत्र व्याघ्रः नासीत् । बालः आगतान् तान् दृष्ट्वा अहसत् । ''अयं बालः चपलः मुधा आक्रोशत्'' इत्युक्त्वा ते न्यवर्तन्त ।

अथ अपरेद्युः सत्यमेव व्याघ्रः आगच्छत् । भीतः बालः पूर्ववत् ''व्याघ्रः, व्याघ्रः'' इति आक्रोशत् । ''बालः अस्मान् वञ्चयितुमाक्रोशति'' इति मन्यमानाः जनाः नागच्छन् । व्याघ्रः कतिपयान् मेषान् अभक्षयत् । बालः भीत्वा दूरं पलायत ।

पश्यत ! असत्यवचनस्य फलम् । विनोदायापि असत्यं कदापि मा वदत । ''सत्यं वद धर्मं चर'' इति वेदः अस्मान् उपदिशति ।

Wednesday, January 18, 2012

SANSKRIT BLOGS AND SITES

സംസ്കൃത ഭാഷയുടെ അനന്ത സാധ്യതകള്‍   തത്പരരായിട്ടുള്ളവര്‍ക്ക്   ലഭ്യമാക്കുന്നതിനായി ലോകത്തിന്റെ വിവിധ  കോണുകളില്‍ നിന്ന് സ്വതന്ത്രവെബ് സൈറ്റുകള്‍ പ്രസിദ്ധീ കരിച്ചിട്ടുണ്ട് . അവയില്‍ എടുത്തു പറയേണ്ട രണ്ടു സൈറ്റുകളാണ് www.sanskritteacher.blogspot.com , www.navavani.org എന്നിവ. ഇവ രണ്ടും കേരളത്തിലെ സംസ്കൃത അധ്യാപകര്‍ താത്പര്യമെടുത്ത് ചെയ്യുന്നവയാണ് . കേരള സര്‍ക്കാരിന്റെ വിദ്യാഭ്യാസവുമായി ബന്ധപ്പെട്ടവ   കൂടാതെ ലോകത്തിലെ വിവിധ യുണിവേഴ്സിറ്റികള്‍ നടത്തുന്ന സംസ്കൃത പരിപാടികളെ കുറിച്ചുള്ള വിവരങ്ങളും
www.sanskritteacher.blogspot.com - മില്‍  ലഭ്യമാണ്. യുണിവേഴ്സിറ്റി തലത്തിലുള്ള വിവിധ സംസ്കൃതം പ്രോജക്ടുകളെ   കുറിച്ചും ആധുനിക ശാസ്ത്ര സാങ്കേതിക വിദ്യാധ്യയനത്തിനു സംസ്കൃത ഭാഷയുടെ യോഗ ദാനം എത്രമാത്രം ഉണ്ടെന്നതിനെക്കുറിച്ച്    മനസിലാക്കാനും   ഈ ബ്ലോഗ് നമ്മെ ഏറെ സഹായിക്കും.  ദൈനംദിനം ഉണ്ടായിക്കൊണ്ടിരിക്കുന്ന പുതിയ സംസ്കൃതം  സൈറ്റുകളിലേക്കുള്ള വിശാലമായ ജാലകം എന്ന നിലയില്‍  ഈ ബ്ലോഗ് ഏറെ ശ്രദ്ധാകേന്ദ്രമായിരിക്കുന്നു.
വിവിധ സൈറ്റുകളിലേക്കുള്ള ലിങ്കുകള്‍
   

Saturday, January 7, 2012

Sanskrit stories for children

बालकथामञ्जरी

उपायः कार्यसाधकः


कस्मिंश्चित् न्यग्रोधपादपे वायसदम्पती अवसताम् । तस्यैव वृक्षस्य कोटरे कश्चन कृष्णसर्पः अपि आसीत् । सः काक्याः अण्डानि अभक्षयत् ।

तौ वायसगम्पती नितरामदूयेताम् । तौ प्रियमित्रं शृगालमुपगम्य सर्पवधार्थम् उपायमपृच्छताम् । शृगालः अवदत् - '' युवां विषादं मा कुरु । युवां नगरं गच्छेताम् । तत्र कस्यापि धनिकस्य नृपतेः राज्ञ्याः वा बहुमूल्यं किमपि वस्तु गृहीत्वा सर्पकोटरे प्रक्षिपताम् । नूनं सर्पस्य नाशः भविष्यति ।'' इति ।


तदाकर्ण्य काकः काकी च प्रतिष्ठेताम् । काकी नगरे कस्याश्चन वाप्याः समीपे किमपि कनकसूत्रमपश्यत् । तत्र वाप्यां राज्ञी स्नानं कुर्वती आसीत् । काकी सद्य एव कनकसूत्रमादाय स्वनीडं प्रीतिष्ठत ।तद्दृष्वा राजकिङ्कराः दण्डं गृहीत्वा तामन्वगच्छन् । काकी तु कनकसूत्रं सर्पकोटरे निक्षिप्य दूरमगच्छत् । किङ्कराः वृक्षमासाद्य कोटरमपश्यन् । तदा कृष्णसर्पः फणं प्रसार्य बहिरागच्छत्।






ते किङ्कराः सर्पं दण्डेन प्राहरन् । सर्पः दण्डस्य प्रहारेण मृतः अभवत् । किङ्कराः च कनकसूत्रमादाय न्यवर्तन्त ।


बालाः पश्यत, यत् परक्रमेण अशक्यं तत् उपायेन शक्यमभवत् ।

Friday, January 6, 2012

Sanskrit stories for children

बालकथामञ्जरी ५

जम्बुकः जम्बुकः एव ।

कदाचित् कश्चन सिंहः आहाराय वने अभ्रमत् ।परन्तु सः एकमपि मृगं नालभत ।अन्ते सः कमपि जम्बुकशिशुम् अपश्यत् ।सः तं स्वस्य गुहामनयत् । ततः प्रियतमां सिंहीम् अवदत् - '' प्रिये अयं जम्बुकशिशुः अद्य तव आहारो भविष्यति '' इति । तं शिशुं विलोक्य सा अकथयत् - '' नाथ, अहमिमां शिशुं हन्तुं न इच्छामि । मम पुत्राभ्यां सह एनं पालयिष्यामि । अयं तयोः अग्रजो भविष्यति ।एषः ताभ्यां सह क्रीडतु '' इति।

ते त्रयः शिशवः क्रमेण अवर्धन्त । सहैव ते व्यहरन् । अयं जात्या जम्बुकः इति सिंहशिशू न अवगच्छताम् ।

एकदा वने कमपि गजं दृष्ट्वा तौ सिंहबालौ अवदताम् - ''अयं गजः अस्माकं शत्रुः । इमं मारयिष्यामः '' इति ।परन्तु जम्बुकबालकः गजं दृष्ट्वा भीतः पलायत ।गृहं गत्वा सिंहबालौ मात्रे न्यवेदयतताम् - '' मातः, अयमावयोः अग्रजः भीरुः । गजं दृष्ट्वा भीतः गृहं प्रति अधावत् '' इति ।जम्बुकबालः अनुजयोः निन्दया क्रुद्धः ताभ्यां द्रोग्धुं उद्युक्तः अभवत् ।तदा सिंही तमेकान्ते आहूय अवदत् - '' त्वं ताभ्यां सह कलहं मा कुरु ।तौ सिंहबालौ त्वं शृगालबालः ।कलहे तौ त्वं मारयिष्यतः '' इति ।तदाकर्ण्य जम्बुकबालः तूष्णीम् अतिष्ठत् । यथावसरं पलाय्य शृगालयूथम् एव प्राविशत् च ।

जम्बुकः जम्बुकः एव । सः कदापि सिंहः न भवति ।

Sanskrit stories for children

बालकथामञ्जरी ४

बुद्धिर्यस्य बलं तस्य


कस्मिंश्चन अरण्ये भासुरको नाम सिंहः आसीत् । सः प्रतिदिनं बहून् मृगान् हत्वा अभक्षयत् । एकदा सर्वे मृगाः सिहस्य समीपं गत्वा अकथयन् - '' मृगराज, प्रतिदिनमेको मृगः त्वामुपगमिष्यति । तथा त्वं क्लेशेन विना भक्षणं लप्स्यसे ।'' इति । सिंहः प्रत्यवदत् - '' एवमस्तु '' इति ।

ततः प्रभृति प्रतिदिनम् एकैकः मृगः सिंहस्य समीपमगच्छत् । सिंहः तं हत्वा अखादत् । एकदा शशकस्य वारः आसीत् । सः विलम्ब्य मृगराजस्य समीपमगच्छत् । तत्र गत्वा सः क्षुधया कुपितं सिंहं प्रणम्य अवदत् - '' प्रभो अस्मिन् वने अन्यः कश्चन सिंहः अस्ति । सः मां भक्षयितुम् ऐच्छत् । अहमेव मृगराजः इति सः कथयति इति।'' शशकस्य वचनमाकर्ण्य क्रुद्धः भासुरकः '' सः सिंहः क्व वर्तते '' इति अपृच्छत् ।

शशकः भासुरकं कस्यचित् कूपस्य समीपम् अनयत् । भासुरकः कूपस्य जले स्वस्य प्रतिबिंबमपश्यत्। सः प्रतिबिंबम् अन्यं सिंहम् अमन्यत । अतः तं हन्तुं कूपे उदप्लवत । सः जले मग्नः अम्रियत । अत एव इदं वचनम् -

बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।

वने सिंहो मदोन्मत्तः शशकेन निपातितः ।।

Sanskrit stories for children

बालकथामञ्जरी ३

लवकुशौ


सीता श्रीरामचन्द्रस्य पत्नी आसीत् । सा वाल्मीकेः आश्रमे द्वौ पुत्रौ प्रासूयत । तौ शुक्लपक्षे चन्द्र इव क्रमेण अवर्धेताम् । तयोः बाललीलां पश्यन्ती सीता कालम् अनयत् । वाल्मीकिः तयोः एकस्य लवः इति अपरस्य कुशः इति च नामधेयम् अकरोत् ।


तौ क्रमेण वर्धमानौ वाल्मीकेः सकाशात् सर्वाः विद्याः अशिक्षेताम् । धनुर्वेदे अपि तौ निपुणौ अभवताम्।

एकदा लवः अन्यैः मुनिकुमारैः सह क्रीडायां व्यापृतः आसीत् । तदा सः कमपि अश्वम् अपश्यत् । '' अयं यागाश्वः । भवन्तः इमम् आश्रमं नयन्तु '' इति लवः मुनिकुमारान् अवदत् । अश्वरक्षकाः सैन्याः अश्वं मुनिकुमारैः नीयमानम् अपश्यन् । '' अश्वं मुञ्चत, अन्यत्र मा नयत '' इति ते मुनिकुमारान् अवदन् । यदा कुमाराः अश्वं न अमुञ्चन् तदा ते सेनापतये चन्द्रकेतवे न्यवेदयन् । चन्द्रकेतुः आगत्य '' अश्वं मुञ्चत '' इति अवदत् । '' यदि युष्माकं शक्तिरस्ति तर्हि आवां जित्वा अश्वं नयत '' इति लवः कुशश्च प्रत्यवदताम् ।


'' मुनिकुमारौ अश्वं विसृजतां साहसं मा कुरुतम् '' इति चन्द्रकेतुः तौ उपादिशत् । परन्तु लवकुशौ युद्धाय सन्नद्धौ अभवताम् । युद्धे तौ चन्द्रकेतुं तस्य महतीं सेनां च अजयताम् ।


(बालानां लोट् लकारज्ञानार्थं कथेयमुपयुज्यते)

Sanskrit stories for children

बालकथामञ्जरी

स्वभावकृपणः

कस्मिंश्चित् नगरे स्वभावकृपणः नाम ब्राह्मणः अवसत् । सः भिक्षया लब्धैः सक्तुभिः कलशम् अपूरयत्।सः ब्राह्मणः तं कलशं गृहे क्वचित् निक्षिप्य तस्य समीपे शयितः आसीत् ।शयानः सः एवम् अचिन्तयत् - '' अयं घटः सक्तुभिः पूर्णः । दुर्भिक्षकाले अस्य विक्रयेण अहं रूप्याकाणां शतं लप्स्ये । तेन धनेन द्वे अजे क्रेष्यामि। तयोः अजयोः सन्ततिभिः यूथं भविष्यति । अजायूथेन गाः सम्पादयिष्यामि । गोभिः महिषीः, महिषीभिः बडवाः। बडवाभ्यः प्रभूताः अश्वाः उत्पत्स्यन्ते ।अहं तेषां विक्रयणेन प्रभूतं धनं लप्स्ये । धनेन तेन एकं चतुःश्शालकं गृहं रचयिष्यामि । तदा कश्चित् ब्राह्मणः मह्यं कन्यां दास्यति ।सा काले पुत्रं प्रसोष्यते । तस्य सोमशर्म इति नामधेयं करिष्यामि । सः क्रमेण पाणिभ्यां जानुभ्यां च चरति । सः पुस्तकरायणे मग्नस्य मम समीपं आगमिष्यति । तदा अहं बालकं क्रोधात् अपनेतुं ब्राह्मणीं निर्देक्ष्यामि । गृहकार्ये व्यापृता सा मम वचनं न आकर्णयिष्यति ।तदा अहं समुत्थाय तां पादेन प्रहरिष्यामि ।'' एवं चिन्तायां निलीनः सः उत्थाय पादेन प्राहरत्। तेन प्रहारेण सः सक्तुपूर्णःघटः भग्नः । सक्तुभिः ब्राह्मणः पाण्डुरः अभवत् ।

अनागतवतीं चिन्ताम् असंभाव्यां करोति यः ।

स एव पाण्डुरः शेते सोमशर्मपिता यथा ।।

(बालानां भविष्यकालप्रयोगज्ञानाय अपि कथेयमुपयुज्यते)

Thursday, January 5, 2012

KSTF Ernakulam Dist meet on 7.01.12, 10 am at GGHSS Aluva. 9349865399

  

വിദ്യാഭ്യാസ അവകാശ നിയമം സംസ്കൃത അധ്യാപകര്‍ നേരിടുന്ന  പ്രശ്നങ്ങള്‍ - സെമിനാര്‍

Monday, January 2, 2012

Sanskrit scholarship exams on 25 & 27 January


Sanakrit scholarship examinations will be couducted on -

25/01/2012 High Schools
27/01/2012 U. P. Schools

Sunday, January 1, 2012

Sanskrit Stories for children

बालकथामञ्जरी -

दुष्टसंगतिः


एकदा द्वौ बालौ विद्यालयम् अगच्छताम् । तयोः एकः आसीत् माधवः । सः सुगुणः आसीत् । अपरः आसीत् शेखरः। स तु दुर्गुणः । मार्गे तौ कमपि पथिकम् अपश्यताम् । दुर्गुणः शेखरः पथिकं दृष्ट्वा एवम् अचिन्तयत् - ''अहं पथिकस्य उपरि पाषाणखण्डं क्षिपामि ।ततः शीघ्रं पलाये'' इति ।

एवं विचिन्त्य सः पाषाणघण्डेन पथिकं प्राहरत् । ततः सः पलायत । पाषाणेन प्रहृतः पथिकः झटिति मुखं परावर्तयत्। तदा सः सुगुणं माधवं एव अपश्यत् । शेखरः कुत्रचित् निलीनः आसीत् ।

माधवः एव पाषाणम् अक्षिपत् इति पथिकः अमन्यत । अतः क्रुद्धः सः निरपराधं माधवम् अताडयत् । एवं माधवः दुष्टस्य शेखरस्य संसर्गेण दण्डम् अलभत । अत एव उच्यते -


।। न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् ।।